SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3870 A DESCRIPTIVE CATALOGUE OF रेवणाराध्यनामाहं कुर्वे श्रुत्यर्थदीपिकाम् । श्रुतिश्रुतिशिरोरत्नपञ्चरत्नस्य पञ्चिकाम् ॥ तत्र तावदाचार्यः श्रुतिसारपञ्चरत्नस्यास्य श्रुत्यर्थप्रकाशिकाख्यां व्याख्यां सड़ेपतश्चिकीर्षुः प्रथमं श्रुत्यर्थसाधनं पुराणमिति दर्शयति स्कान्दे सूतसंहितायाम् यश्चतुर्वेदविद्विप्रः पुराणं वेत्ति नार्थतः । तं दृष्ट्वा भयमाप्नोति वेदो मां प्रतरिष्यति ।। या End: वेदान्तश्रवणान्नैव तत्त्वमस्यवबोधनात् । न वाच्यान्न च सन्न्यासात् नचैवाश्रमपालनात् ॥ न षड्दर्शनवेषादिधारणान्न च मुण्डनात् । नानन्तोपाययज्ञेभ्यः प्राप्यते परमं पदम् ।। गुरुदृक्पातपात्राणां दृढानां सत्यवादिनाम् । कथनादृष्टिपाताबा सान्निध्याद्वावलोकनात् ॥ अवाच्यन्तु गुरोस्सम्यक्प्राप्यते परमं पदम् । अत एव शिवेनोक्तं न गुरोरधिकं परम् ।। इत्यादि ग्रन्थविस्तरभयान्न लिखितम् । सकल श्रुतिशिरो रत्नवत् । जाती जाती यदुत्कृष्टं तद्रनमिति गीयते । इति विश्वः । तदस्यास्तिता(स्त्य)स्मन्निति मतुप्प्रत्ययः । सकलवेदोपनिषत्सु श्रेष्ठवाक्ययुक्तं पञ्ज(च)रत्नं व्यधत्त अकरोत् ।। श्रीमत्सोसलिवीरणाराध्यनामाराध्यकुञ्जरः श्रुतिसारपञ्चरत्नं व्यधत्तेत्यन्वयोऽन्वेष्टव्यः । व्याख्या श्रीपञ्चरत्नस्य समस्तश्रुतिसम्मि(म्म)ता । अकाार रेवणाराध्यनाम्ना श्रुत्यर्थदीपिका ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy