SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3869 End : श्रेयसे त्रिषु लोकेषु न वेदादधिकं परम् । विद्यते नात्र सन्देह इति दत्तवरो मया ॥ इत्यादि विस्तरभयान्न लिखितम् ।। इदं तु शिवरहस्यपञ्चरत्नं वीरणदेशिकेन्द्रैः श्रीमत्सोसलिवीरणाराध्यनामाचार्यसार्वभौमैः कृतं विरचितम् ॥ वीरणाराध्यशिष्यश्रीरेवणाराध्यनिर्मिता । व्याख्या श्रीपञ्चरत्नस्य शिवतत्त्वप्रकाशिका ।। Colophon: इति श्रीमद्वेदशिरश्शिवागमपुराणप्रभृतिप्रचुरशास्त्र प्रवीणश्रीमत्सोसलिवीरणाराध्यदेशिककुअरस्य कृतेः शिवरहस्यपञ्चरत्नस्य व्याख्या रेवणाराध्यविरचिता शिवतत्त्वप्रकाशिकाख्या परिसमाप्ता ।। No. 5090. पञ्चरत्नव्याख्या-श्रुत्यर्थप्रदीपिका. PAÑCARATNAVYĀKHYĂ: ŚRUTYARTHA PRADIPIKĀ Pages, 118. Lines, 4 on a page. Begins on fol. 45a of the MS. described under No. 5087. Complete. A commentary on the Srutisāra pañcaratna of Sõsali-Viraņāradhya: hy Rõvaņārādhra, son of Révaņasiddhēśvara and grandson of Sõsali- Viraạärādhya. It is alsn called Śrutyarthaprakāśikā Beginning: श्रुतिश्रुतिशिरोरत्नगायत्रीशिरसि स्थितम् । अग्निमीळेपयोज्योतिस्तारकं भवतारकम् ॥ वन्दे सर्वेश्वराचार्यसार्वभौमतनूभवम् । सोसलीवीरणाराध्यं लोकाराध्यं यमीश्वरम् ।। 339 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy