SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3868 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Colophon : इति श्रीमद्वेदवेदशिरश्शिवागमपुराणप्रभृतिप्रवीणश्रीमत्सोसलिवीरणाराध्यस्य कृतेः तारकपञ्चरत्नस्य व्याख्या रेवणाराध्यविरचिता तारकप्रदीपिकाख्या परिसमाप्ता ॥ पार्थिवे श्रावण शुक्लदशम्यां लिखितन्त्विदम् || No. 5089. पञ्चरत्नव्याख्या - शिवतत्त्वप्रकाशिका. PAÑCARATNAVYĀKHYĀ : ŚIVATATTVA PRAKĀŚIKA. Acharya Shri Kailassagarsuri Gyanmandir Pages, 26. Lines, 4 on a page. Begins on fol. 32a of the MS. described under No. 5087. Complete. A commentary on Sosali Viraņārādhya's Sivarahasyapañcaratna : by Revanārādhya. Beginning: शिवं श्रीवीरणाराध्यं नत्वा कुर्वे समासतः । व्याख्यां श्रीपञ्चरत्नस्य शिवतत्त्वप्रकाशिकाम् ॥ वन्दे ह्यनाख्यं परिशेषसिद्धं कलिङ्गरूपौ परम शिवौ तौ । कलिङ्गरूपाद्यशिवाशिवौ तौ कलिङ्गरूपानलरूपमीशम् ॥ अथास्य शिवरहस्यपञ्चरत्नस्य व्याख्यां शिवतत्त्वप्रकाशिकाख्यां सलेपतश्चिकीर्षुः प्रथममनामधेयं वस्तुस्वरूपमाह --- वन्द इति । परिशेषसिद्धं परिशेषप्रमाणसिद्धम् । अनाख्यम् भवामनसगोचरम् । परं वस्तु वन्दे नमामि । अहमिति शेषः । तत्र श्रुतिः - यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । नेति नेत्यस्थूलमनण्वहस्वादीर्घमिति । · For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy