SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3867 No. 5088. पञ्चरत्नव्याख्या-तारकदीपिका. PAÑCARATNAVYĀKHYĀ: TĀRAKADĪPIKĀ. Pages, 32. Lines, 4 on a page. Begins on fol. 134a of the MS. described under No. 5087. Complete. A commentary on the Tārakapañcaratna of Sõsali-Vīraņārāddhya : by his grandson Rēvaņārädhya. Beginning: शिवं श्रीवीरणाराध्यं नत्वा तारकदीपिकाम् । कुर्वे तारकपूर्वस्य पञ्चरत्नस्य पञ्चिकाम् ।। आपो ज्योतिश्श्रुतिसुजननी ह्यग्निमीळेऽग्र्यवेदः पद्माकोशं यजुरपि तथा चैष आत्मेति नाम । चूडाथर्वा प्रथमकथिता तारकाख्यं शिवं यं प्राहुः सर्वोपनिषद इमं सर्वसिद्धान्तमीडे ।। अथास्य तारकपञ्चरत्नस्य तारकप्रदीपिकाव्याख्यां सड़ेपतः चिकीर्षुः देशिकसार्वभौमोपदेशगम्यं वेदवेदशिरोगायत्रीस्तोत्रपात्रं तारकब्रह्मस्वरूपं दर्शयति--आपेति । . . . . . . . . . . . तारकाख्यं यं शिवं प्राह अग्निाळे पुरोहितमिति अग्र्यवेद ऋग्वेदः । End : सञ्जाते परमज्ञाने ब्रह्मात्मैकत्वगोचरे । सिध्यत्येव सदा मुक्तिः सन्देहो नास्ति कश्चन ।। इत्यादि ग्रन्थविस्तरभयान्न लिखितम् । एतत् तारकं पञ्चरत्रं श्रीवीरणाराध्यगुरुवरैः श्रीमत्सोसलिवीरणाराध्यदेशिकसार्वभौमैः प्रोक्तं भाषितम् ॥ वीरणाराध्यशिष्यश्रीरेवणाराध्ययोगिना । व्याख्या श्रीपञ्चरत्नस्य कृता तारकदीपिका ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy