SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3866 A DESCRIPTIVE CATALOGUE OF Srutyarthapradipikā (a commentary of Śrutisāra pañcaratna) 45a, Tarakadipika. (a commentary of Tarakapancaratna) 134a, Sivajñānatārāvalī 150 Complete. A commentary on the Tantrasāra pañcaratna of Sõsali. Viranărādhya : bf his grandson Rēvaņārădhya. Beginning: शिवं श्रीवीरणाराध्यं नत्वा कुर्वे समासतः । व्याख्यां श्रीपञ्चरत्नस्य तन्त्रसारप्रकाशिकाम् ।। नत्वा पति तत्समवेतशक्तिं षडध्व(हे)तुं परमां पराञ्च । वक्ष्ये त्रयाणां पशुसञ्चयानां पाशात्मनां लक्षणमध्वनाञ्च ।। अथास्य तन्त्रसारपञ्चरत्नस्य व्याख्यां तन्त्रसारप्रकाशिकाख्यां सङ्केपतश्चिकीर्षुः प्रथमं पतिलक्षणमाह नत्वेति । एवं पतिपदार्थरूपं परशिवं नत्वा । तदुक्तं नारायणोपनिषाद-- पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतमिति । End: दर्शनादर्चनात्तस्य त्रिसप्तकुलसंयुताः । जना मुक्तिपदं यान्ति किं पुनः तत्परायणाः ।। इत्यादि विस्तरभयान्न लिखितम् । इदन्तु तन्त्रसारपञ्चरत्नमपि वीरणदेशिकेन्द्रैः श्रीमत्सोसलिवीरणाराध्यनामाचार्यसार्वभौमैः कृतं विरचितम् ॥ व्याख्या श्रीपञ्चरत्नस्य समस्तागमसम्मिता । अकारि रेवणाराध्यैः तन्त्रसारप्रकाशिका ।। Colophon: इति श्रीमत्सोसलिवीरणाराध्यस्य कृतेः तन्त्रसारपञ्चरत्नस्य व्याख्या रेवणाराध्यविरचिता तन्त्रसारप्रकाशिकाख्या परिसमाप्ता ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy