SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3865 पलब्ध्यनुपलब्धिरूपकारणभेदात्पञ्चधा भिद्यते । तद्यथा समानधर्मात् किमयं स्थाणुः पुरुषो वेति । अनेकधर्मात् आकाशविशेषगुणक(म)त किमयं शब्दो नित्यः स्यादनित्यो वेति । यदा चर्मवदाकाशं वेष्टयिष्यति मानवः ।। तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ इति तमेव विदित्वातिमृत्युमेति इत्यादि च; तस्माच्छिवदर्शनादेव मोक्ष इति । कः पुनरयं मोक्ष इति ? एके तावद्वर्णयन्ति–समस्तविशेष. च्छेदे संहारावस्थायामाकाशवदात्मनोऽवस्थानं गुणो मोक्ष इति । End: तस्मात्कृतकत्वेऽपि नित्यसुखसंवेदनसम्बन्धस्य विनाशकारणाभावात् नित्यत्वं स्थितं तत्सिद्धमे(व)। नित्यसंवेद्यमानेन सुखेन विशिष्टात्यन्तिकी दु: खनिवृत्तिः पुरुषस्य मोक्ष इति ॥ Colophon: इति भावज्ञविरचिते न्यायसारे तृतीयः परिच्छेदः ॥ शिवकरगतधाम्ना रामनाम्ना विपश्चिज्जनमहितमहिम्ना भूसुरेन्द्रेण सोऽयम् । विनयसुभगविद्यारत्नरत्नाकरेण प्रगुणतरमलेखि न्यायसारः प्रबन्धः ॥ No. 5087. पञ्चरत्नव्याख्या-तन्त्रसारप्रकाशिका. PAÑCARATNAVYĀKHYĂ: TAVTRASĀRA PRAKĀŠIKĀ. Substance, palm-leaf. Size, 103 x 1 inches. Pages, 58. Lines, 3 on a page. Character, Kanarese. Condition, injured. Appear. ance, old. Begins on fol. 10 ha. The other works herein are Smaratattvaprakasika (a commentary of Smararahasyapancaratna) la, Sivatattva prakāśikā (a commentary of Sivarahasya pañcaratna) 32a, For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy