SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3864 A DESCRIPTIVE CATALOGUE OF End: निद्रालस्यप्रमादादि(द्याः)पञ्च निन्द्यास्तु तामसाः । निद्रालस्यप्रमादाद्याः तद्गुणाः परिकीर्तिताः ॥ कृष्णो विष्णुः स्मृतः शेषशायी भक्तविमोहकः । तेषु च क्षत्रियाणाञ्च धर्मा विप्रैरुदाहृताः ।। इति स्कान्दे । ब्राह्मणानां शिवो ध्येयः क्षत्रियाणां हरिस्स्मृतः। हिरण्यगर्भो वैश्यानामुपास्यः सदृशस्स्मृतः ॥ इत्युमासंहितायाम् । अतस्सर्वेषां नहिनिन्दान्यायेनेतरप्रशंसार्थत्वात् प्रामाण्यमिति. No. 5086. न्यायसारः. NYAYASARAH. Sabstance, palm-leaf. Size, 54 X 1} inches. Pages, 90. Lines, 8 on a page. Character, Malayālam. Condition, injured. Appearance, new. Begins on fol. la. The other work herein is Mayūrasataka 43a. Complete. This treatise relates to Saiva-Vēdānta and is intended to prove that salvation is attainable only through the realisation of Siva. By Bhāvajña. Beginning: यत्तद्ब्रह्म जगबीजमामनन्त्यागमोक्तयः । श्रीमच्छिवकरग्रामवास्तव्यं वस्तु तं (तत् )स्तुमः ।। प्रणम्य शम्भु जगतः पतिं परं समस्ततत्त्वार्थविदं खभावतः । शिशुप्रबोधाय मयाभिधास्यते प्रमाणतद्भेदतदन्यलक्षणम् ।। सम्यगनुभवसाधनं प्रमाणं सङ्ग्रहणम् ; संशयविपर्ययापोहाथै तत्रानवधारणज्ञानं संशयः ; स च समानधर्मानेकधर्म . . . . . . . . For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy