SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3879 राज्यलाभस्य । भारतस्यादौ एवंभूतं श्रीमहाभारतं कुर्वाणः सर्वेषां ब्रह्मावेदां गुरुभगवान् व्यासः श्रीकृष्णमाहात्म्यवर्णनद्वारा शिव एव परं ब्रह्मेति शिष्येभ्यः परं तत्त्वं दर्शयामास । . . . . एवंभूतं शिवमानेडयन् पुनः पुनः कथयन् सन् प्रायः सर्वत्रापि हि महाभारते श्रीकृष्णस्य शिवपूजानिष्ठत्वं तत्प्रसादलब्धसकलप्रभाववत्त्वञ्च वर्ण्यते । End : ___मोहोत्सन्नस्तु कौन्तेय रथोपस्थ उपाविशम् । इति आरण्नपर्वणि साल्वयुद्धे श्रीकृष्णस्य मोहाज्ञानवचनेनापि जीवविशेषः स्यात् । तस्मात् कृत्स्नमपि भारतं गीतानुगीतामोक्षधर्मवैष्णवधर्मशास्त्रसहितं विशेषध्वनिवृत्त्या शिवपारम्यविश्रान्तं तत्प्रधानमेव भगवता श्रीवेदव्यासेन कृतमित्येतत् सुप्रतिष्ठितमिति सर्व समञ्जसम् ॥ अथ कृतस्य स्तोत्रस्य प्रचयगमनार्थ मङ्गलादीनीत्याप्तवाक्यप्रामाण्यात् स्तोत्रसमाप्तौ शिवपारम्योपदेष्टगुरुनमस्काररूपं मङ्गलमाचरति । इत्थं चक्रे भारतं यः प्रबन्धं भक्तया व्यासश्शाम्भवोत्कर्षवर्षी । ध्वन्यध्वन्यध्वन्यमूर्धन्यधन्यस्तं(शौ)रिं तत्साक्षिणञ्चानतोऽस्मि ।। Colophon: श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमदप्पयदीक्षितकृतं भारतसारस्तोत्रविवरणं संपूर्णम् ॥ No. 5096. भारतसारसङ्ग्रहः-सव्याख्यः. BHĀRATASARASANGRAHAH WITH COMMENTARY. Sabstance, palm-leaf. Size, 158 x 17 inches. Pages, 43. Lines, 6 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Begins on fol. la. 'l he other work herein is Rāmāyaṇatātparyanirņaya 23a. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy