SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3862 A DESORIPTIVE CATALOGUE OF No. 5084. नारायणपदनिर्वचनम्. NĀRĀYAŅAPADANIRVACANAM Puged, 12. Lines, 8 on a page. Begins on fol. 12a of the MS. described under No. 4909. An interpretation of the word Nārảyaņa as denoting Siva. Beginning : शिष्यगोविन्दहृत्पद्मभास्करं करुणाकरम् । सूर्यग्र्यवन्द्यपादाब्ज नौमि पापयरिणम् ।। कार्यतः रुद्ररूपेण धर्माख्यऋषिरूपेण वा चतुर्मुखस्य पुत्रत्वान्मत्स्यसिंहावतारभूतत्वाच्च रायणः, अजातत्वात् चतुर्मुखादीनां कारणत्वाच स न भवतीति नरायणः । सेतुबन्धनकाले रायणस्समुद्रः तद्विरोधी श्रीरामः-- चापमानय सौमित्रे शरांश्चाशीविषोपमान् । इति श्रीमद्रामायणे । नरसिंहावतारस्य विरोधित्वाच्छरभो वा, चतुर्मुख ब्रह्मदक्षिणपादाङ्गष्ठजन्यत्वाद्ब्रह्मपुत्रो दक्षः तद्विरोधी वा, रायणस्सूर्यः तस्याङ्गवैकल्यकारित्वात्तद्विरोधी वीरभद्रो वा नरायणः । End: रुद्रः प्रचण्डे फालाक्षे निर्दुःख ज्ञानिसूर्ययोः । इति नानार्थशब्दरत्ने । सन्त्यन्यानि बहूनि ग्रन्थविस्तरभिया न लिखितानि । तस्मात्सङ्कोचतयैव कोशकृद्भिरुक्तानीति विचार्य अनुक्तमन्यतो ग्राह्यमेव । असङ्कोचलेखने सर्वज्ञो भवितुमर्हति । तस्मात्सर्वेषां कोशानां प्रामाण्यमेवेति ग्राह्यम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy