SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org End: THE SANSKRIT MANUSCRIPTS. 3861 यम् । उपपादनञ्च स्वपक्षस्थापनपरपक्षनिराकरणाभ्यां भवति । तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम् । तत्र विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीमा । त्रेयं विप्रतिपत्तिः -- नारायणशब्दः शिवपरो न वेति विधिकोटिः सामानाधिकरण्येन निषेधकोटिरवच्छेदकावच्छेदेन । एवंप्रकारेण प्रकारान्तराण्यपि बहूनि प्राचीनोक्तानि वेदितव्यानि । एवञ्च कारणवाक्यघटेकनारायणशब्दस्य शिवपरत्वव्यवस्थितौ कारणवाक्यानां सर्वेषामेव शिवपरत्वसम्भवात् शिवस्य जगज्जन्मादिकारणत्वं नानुपपन्नमिति ॥ नवकोटिरयं ग्रन्थः शिवपादाम्बुजेऽर्पितः । निर्मत्सराणां विदुषां सन्तोषं तनुताच्चिरम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 5082. नवकोटि.. NAVAKOTIH. Substance, palm-leaf. Size, 14 x 11 inches. Pages, 15. Lines, 7 on a page. Character, Grantha. Condition, much injured. Appearance, new. Begins on fol. 36a. The other works herein are Abhilasitārthacintāmani 1a, Samudrikaśāstra 17a. Complete. Same work as the above. No. 5083. नवकोटि:. NAVAKŌTIH. Pages, 11. Lines, 7 on a page. Begins on fol. 13a of the Ms. described under No. 4890. Incomplete. Same work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy