SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3860 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir सर्वतत्त्वजनकः स्वयं तत्त्वातीत इति ज्ञापनार्थमेतत्सूत्रं चकारे त्याह-- तत्त्वातीत इति । तत्त्वातीतः परस्साक्षी सर्वानुग्रहविग्रहः । अहमात्मा परो हल् स्यादिति शम्भुस्तिरोदधे || इति नन्दीश्वरकारिका समाप्ता ॥ तत्त्वातीत इति । सर्वानुग्रहविग्रहः साक्षी तत्त्वातीतो हल् स्यादिति ढक्कानिनादव्याजेन सर्वेषां मुनीनां तत्त्वमुपदिशन् तिरोदध इत्यर्थः । हकारश्शिववर्णस्स्यादिति शैवागमस्मृतिरिति । इति शिवम् ॥ Colophon: इति श्रीउपमन्युकृतादिसूत्रनन्दिकेश्वरकाशि (रि) कायास्तत्त्वविमर्शिनी सम्पूर्णा ॥ वटस्य मूलमासीनं मेधामूर्तिं नमाम्यहम् । अज्ञानतिमिरं घोरं यस्य स्मृत्या विनश्यति ॥ No. 5081. नवकोटि:. NAVAKOTIH. Pages, 11. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 4887. Complete. A controversial pamphlet interpreting the word Narayana as referring to Siva and thus ascribing to Him the creatorship of the universe. Beginning : शर्वाण्याश्लिष्टकर्माणं जगज्जन्मादिकारणम् । विष्ण्वाद्यर्चितपादाब्जं वन्देऽहं सर्वदा शिवम् || तत्र शिवस्य जगत्कारणत्वसिद्धेः कारणवाक्यघटकनारायणशब्दस्य शिवपरत्वसिद्ध्यधीनत्वात् नारायणशब्दस्य शिवपरत्वमेव प्रथममुपपादनी For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy