SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TÚR SANSKRIT MANUSCRIPTS 3591 नेन विनोपपद्यत इति तदर्थमिदं प्रकरणमारभते भगवानाचार्यः । ननु कथं स्वपक्षसाधनेन विना निर्णयः? सत्यम्-तथापि शास्त्रैकदेशसम्ब. न्धित्वाप्रकरणस्य न दोषः । End: निर्दोषानन्दनित्याभिव्यक्तज्ञानात्मकत्वेनाजडत्वात् तदाह-सदानन्देति । इत्थम्भूतलक्षणे तृतीया । न केवलं निर्दोषचिदानन्दात्मकः ; नाप्यभेदाद्गुणगुणिभावाभाव इत्युक्तम् । निर्दोषे कल्याणत्वं परिपूर्णत्वादिना रमापतिरित्यनेन भगवता(ति) चाभिवन्दि(न्य)ता भवति ॥ उत्पत्तिस्थितिभङ्गं विश्वं यस्मात् प्रातिपद्यते पुरुषात् । स जयति जगतामन्तर्यामी स्वामी रमानाथः ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य प्रपञ्चमिथ्यात्वानुमानखण्डन(स्य)विवरणं जयतीर्थभिक्षुविरचितं सम्पूर्णम् ॥ No. 4801. प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या-पश्चिका. PRAPAÑCAMITHYĀTVĀNUMĀNAKHANDANA VYAKHYA : PANCIKA. Pages, 11. Lines, 10 on a page. Begins on fol. 17a of the MS. described under No. 4783. Complete. Same work as the above. No. 4802. प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या-पञ्चिका. PRAPAÑCAMITHYATVĀNUMĀNAKHANDANA VYĀKHYĀ: PANCIKĀ. Pages, 33. Lines, 5 on a page. Begins on fol. 32a of the MS. described under No. 4787. Complete. Same work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy