SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3590 A DESCRIPTIVE CATALOGUE O षणः । सदसद्वैलक्षण्ये मिथ्यात्वे सिद्धसाधनता । दृश्यत्वाभावादसिद्धो हेतुः । . . . . . प्रत्यक्षादिविरुद्धत्वात् विश्वं सत्यमित्यादिवाक्यविरुद्धत्वाच कालात्ययापदिष्टः ॥ End: साध्यधर्मविशिष्टः पक्षः । साध्यसमानधर्मविशिष्टः सपक्षः । साध्यविपरीतधर्मविशिष्टो विपक्षः । पक्षवचनं प्रतिज्ञा । लिङ्गं हेतुः । निदर्शनं दृष्टान्तः ॥ यो दृश्यते सदानन्दनित्यव्यक्तचिदात्मना । निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं प्रपञ्चमिथ्यात्वानुमानखण्डनं समाप्तम् ॥ No. 4800. प्रपञ्चमिथ्यात्वानुमानखण्डनव्याख्या-पश्चिका. PRAPAÑCAMITHYĀTVÅNUMĀNAKHANDANA VYAKHYA : PANOIKA. Pages, 29. Lines, 7 on a page. Begins on fol. 80a of the MS. described under No. 4782. Complete. A commentary ou the Prapañcamithyātvānumānakbaņdana of Ānandatīrtha ; by Jayatīrtha. Beginning: नत्वा विश्वोदयस्थेमळ्यहेतुं पतिं श्रियः। कुर्मः प्रपञ्चमिथ्यात्वमानखण्डनपश्चिकाम् ॥ जन्माघस्य यत इति भगवता सूत्रकारेण जगदुदयादिनिमित्तकारणत्वं परस्य ब्रह्मणो लक्षणमभिहितम् । न च जगत्सत्तामन्तरेण तद्वा. स्तवं भवति । सापि न परोदीरितप्रपञ्चमिथ्यात्वप्रमाणस्याभासताद्युत्पाद For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy