SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 3589 अथातो ब्रह्मजिज्ञासेति न्यायप्रथनात्मकबझमीमांसाशास्त्रस्यादिमसूत्रस्थोङ्कार एतत्सूत्रावयवो न वेति विप्रतिपत्तिः । नेत्यन्ये ; भवत्येवेति व्यासमतानुसारिणः । तत्रान्येषामयमभिसन्धिः मेयत्वसिद्धेर्मानाधीनत्वादोङ्कारस्य एतत्सूत्रावयवत्व मानं वक्तव्यम ; तच्च न तावत्प्रत्यक्षम ; असम्भवात् । नापि विमत ओङ्कार एतसूत्रावयवः शिष्टैस्तदादौ नियमेन पठ्यमानत्वात् प्रथमसूत्रस्थाथशब्दवत्इत्यनुमानम् ; जन्मादिसूत्रोक्तोकारे व्यभिचारात् । End: उक्तरीत्या ओङ्कारस्यासंहिततया निर्देशे विशेषणासिद्धेश्च । मानलिकत्वावच्छिन्नसाध्यव्यापकत्वस्य द्वितीयोपाधेर्विवक्षिततया न कर्तव्येति पदे साध्याव्यापकता शङ्कया ; कर्तव्येति पदेऽध्याहृते व्यभिचारपरिहा. राय माङ्गलिकत्वे सतीति ; अदृष्टार्थत्वे सतीति तु खरूपकथनार्थमिति द्रव्यम । तस्मादोङ्कारस्सूत्रावयव इति दिगित्याहुः ॥ No. 4799. प्रपश्चमिथ्यात्वानुमानखण्डनम्. PRAPAÑCAMITHYĀTVĀNUMĀNAKHANDANAM. Page, 1. Lines, 7 op a page Begins on fol. 12a of the MS. described under No. 4781. Complete . An unfavourable criticism of the view of Advaita-Vedantins that the phenomenal world is unreal. By Anandatirtha. Beginning: विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा सम्प्रतिपन्नम् इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः । अनिर्वचनीयासिद्धेः अप्रतिसिद्धविशे For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy