SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8692 A DESCRIPTIVI CATALOGUE 08 ___No. 4803. प्रमाणपद्धतिः. PRAMĀŅAPADDHATIH. Pages, 79. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 4782. Complete. An easy introduction to the Pramāṇalakṣaṇa of Anandatirtha ; by Jayatirtha. Boginning : प्रणम्य चरणाम्भोजयुगळं कमलापतेः । प्रमाणपद्धतिं कुर्मो बालानां बोधसिद्धये ॥ यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकमभिहितं, तथापि गम्भीरया वाचा वर्णितम् , न मन्दैः सुखेन शक्यते बोद्भुम् ; तदर्थमिदं प्रकरणमारभ्यते । यो धर्मो लक्ष्ये व्याप्य वर्तते, न वर्तते चान्यत्र, स धर्मो लक्षणमित्युच्यते यथा--गोः सानादिमत्त्वम् । तहि गोषु सर्वत्रास्ति नास्ति चागोषु । अन्यथाभूतन्त्वलक्षणम् । End: वासुदेवैकशरणस्य तद्विषयाणि श्रवणमनननिदिध्यासनानि आदरने. रन्तर्याभ्यां बहुकालमनुष्ठितवतो भगवत्साक्षात्कारे सति उद्विक्तया तद्भक्त्या भगवत्प्रसादादशेषानिष्टनिवृत्तिविशिष्टानन्दादिस्वरूपाविर्भावलक्षणा मुक्तिर्मवतीति ॥ Colophon: जयतीर्थमुनीन्द्रेण बालबोधाय निर्मिता । प्रमाणपद्धतिर्भूयात्प्रीत्यै माधवमध्वयोः ॥ इति श्रीमज्जयतीर्थमुनीन्द्रेण विरचितायां प्रमाणपद्धतौ तृतीय प्रकरणं समाप्तम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy