SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSCRIPTS. 3855 वेदादौ वेदान्ते च स्वरः प्रणवः । तस्य प्रकृतिलीनस्य यः परः परमार्थतः साक्षाढाच्यः स महेश्वर इति ॥ Colophon: इति श्रीमत्सर्वज्ञशिरोमणिपरमशिवयोगिहरदत्ताचार्यकृतचतुर्वेदतात्प - यसद्धहे . . . . मालायां शताधिकैकादशश्लोकविलासः ॥ सूतः यो नैव कुरुते पूजां पूजार्हाणां महात्मनाम । स वै सर्वगुणाढ्योऽपि न श्रियं समवाप्नुयात् ।। अस्मिन्नर्थे पुरावृत्तमाख्यानं प्रवदामि च । पुरा स्वायम्भुवे . . . . . . . . . || . . . . . . भागः पुत्रार्थमनुचिन्तयन् । ततश्च भगवान्विष्णुदेवदारुवने शुभे ।। सह लक्ष्म्या महाभाग चचार सुचिरं तपः । पुत्रकामस्तमुद्दिश्य ध्यायमानो महेश्वरम् ॥ संस्थाप्य . . . . . . . . . . . . । . . . . . . . . . वर्षात्स्वागारमाश्रितः ।। जलाश्रयश्च हेमन्ते स ध्यायति महेश्वरम् । ततो वर्षसहस्रान्ते तस्य तुष्टो महेश्वरः ।। प्रत्यक्षोऽभूत्समं गौर्या गणसङ्घस्समावृतः । . . . . . . . शिवस्यैव प्रसादतः । अश्वमेधायुतं पुण्यं विश्वसेत्स लभेन्नरः ॥ तिलषोडशभागश्च तृणाङ्गाम्बु . . . . । 388-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy