SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3854 A DESCRIPTIVE CATALOGUE OF A treatise purporting to give briefly the essence of the four Vēdas and in praise of the worship of Siva as the Supreme God: by Haradattācārya. Beginning: नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते । उमाकोमळहस्ताब्जसम्भावितललाटिकम् । हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥ Colophon: इति सर्वज्ञशिरोमणिपरमशिवयोगिहरदत्ताचार्यकृतचतुर्वेदतात्पर्यसशाह(हे)श्रुतिसूक्तिविला(सः) ।। । . . . . . . . . साक्षादिन्द्रादयस्सुराः । अथापि यजमानस्य यज्ञस्य च सहविजः ॥ सद्य एव शिरश्छेदस्साधु सम्पद्यते फलम् । तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ नासत्परिगृहीतञ्च कर्म कुर्या . . . . . । • . . . . . . . . . . . . ययौ । शिवभक्ति(क्ते)वैपरीत्ये चण्डदक्षौ निदर्शनम् । तथाहि शिवपुराणवचनम्त्वत्किङ्कराणां सुकृताय पापमकिङ्कराणां दुरिताय पुण्यम् । सम्पद्यते पश्य कृतापराधी चण्डेशदक्षौ तरुणेन्दुमौले ।। End: महेश्वरः क इत्याकाकायाम् -- यद्वेदादौ स्वरः प्रोक्तो बेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ इति । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy