SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3858 त्वेन नानार्थोच्छेदापत्तेः । वस्तुतस्तु अथ कस्मादुच्यते तारा ? अथ कस्मादुच्यते प्रणवः ? अथ कस्मादुच्यते ब्रह्म ? इति प्रणवप्रकरणस्थेषु प्रश्नोत्तरेषु वाच्यवाचकयोरभेदसम्बन्धमादाय परब्रह्मणि परमेश्वरे विद्यमानं निरतिशयबृहत्त्वं प्रणवे आरोप्यते । End: वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नम इति सामान्येन ज्येष्ठत्वश्रेष्ठत्वप्रतीत्या सिद्धं सर्वापेक्षया आधिक्यं सदाशिवस्येति सर्वमवदातम् ॥ ब्रह्मत्वं कारणत्वं विधिहरिजननं धारणं हैमवत्या रक्षा वाणस्य शिक्षा पशुपतिविषये रामनामाभिधा च । निर्माल्यस्योपयोगः शिवपरवचसां तामसत्वोक्तिभङ्गो भङ्गो मूतॊ विधातुः स्थिरतरपरता . . . पस्याप्युपेक्षा । दैत्यादीत्यापयानं भृगुमुनिविषये कोप इत्यादयस्ते सर्वोत्कर्षाय शम्भो न तु हतमतिभिः कल्पिताभासवादाः । श्रीकाळहस्तीशविलासपुस्ते सिद्धे पुरस्सन्निधिदेवतायाः । चण्डेश्वरीपादसमीपदेशे सिंहारुणेऽभूत्प्रथमो विलासः ॥ जयति विमलबुद्धिः षण्मतस्थापनार्यः सकलबुधजनेड्यस्सर्वविद्याभिरामः । कुवलयततिविद्वत्पूर्णिमाश्लिष्टचन्द्रः सरसगुणयुतः श्रीचारुकीर्तिर्यतीन्द्रः ॥ प्लवसंवत्सरे मार्गशीर्षे . . . . . . . . . वेङ्कटेशेन लिखितं काळहस्तीशपुस्तकम् ॥ No. 5077. चतुर्वेदतात्पर्यसङ्ग्रहः. CATURVĒDATĀTPARYASANGRAHAụ. Substance, palm-leaf. Size, 194 x 1} inches. Pages, 200. Lines, 7 on a page. Character, Telugu and Kanarese. Condition, much injured. Appearance, old. · Wants beginning and end. 338 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy