SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 3839 चूडालकृतिविभ्रमं कलयते वाणी पुराणी यया भोग्यत्वं विबुधवजस्य भजति श्रीरङ्गचन्द्रो यतः । आलोको न चिरेण मन्थरतरं यस्या निरुन्धे तम स्सा मे चन्द्रकला तनोतु कुतुकं श्रीरङ्गशृङ्गारिणी ॥ श्रुतिशिखररहस्यव्याक्रियाकर्मनर्मवृष (प्रवि)मलशशिबिम्बसिग्धदिव्याङ्गका न्ति । अखिलचिदचिदन्तर्यामि भेदैकवेद्यं हयवदनमुदारं ब्रह्म मे सन्निधत्ताम् ।। पराङ्कशपदाम्भोजद्वन्दं मनसि भावये । धत्ते यत्सुमनश्श्रेष्ठयमपि भावयतां सताम् । अमृतप्रदो जगद्गुरुरामन्त्रय मुदा वृषाद्रिगृहमेधी । तातेत्यमृतं यस्मादर्थितवान् स गुरुचन्द्रमा जयति ॥ अष्टमूर्तिरणिमा छाणुरेव श्रीसखस्य महिमानमपेक्ष्य । इत्यदः प्रकटयन् हृदये स्ताब्य(I) क्रियाश्चितकरेण यतीन्द्रः ॥ शमितकुमतचारश्शौरिघण्टावतारः कलिविमथनशूरः कामकोपातिदूरः । अवतु जगदुदारो ऽनन्तसूरेः कुमारः प्रणतसुकृतसारः प्रौढविद्याविहारः॥ भाति स्मेरयशोविभाग्यवलितत्रैलोक्यविद्वत्सभालङ्कारो हि विशुद्धवृत्तगुरुराण्मुक्ताफलोत्पत्तिभूः । विख्यातो भुवि बुक्कपट्टणमहावंशक्षमालाकृतिश्लाघाकर्मसुपर्वनन्दितलसच्छाखाकृताभ्युन्नतिः ॥ . तत्राभूत्कथकौघसिन्धुरघटाकण्ठीरवप्रक्रियाविख्यातान्वयदेशिकेन्द्रविलसद्गर्भाब्धिशीतद्युतिः । श्रीशैलान्ययमौळिमण्डनमणियः कुण्डलीग्रामणी वाचस्पत्यभिनन्दनीयफणिति(:) श्रीतातयार्याग्रणीः ॥ 337-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy