SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3838 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF स्वरूपं च विरोधी च फलञ्चोपायसम्मितम् । याथात्म्येनापि चैतेषामित्येषां बुद्धयोऽष्टधा ॥ नित्यं बाह्यदळीकुर्वन् ज्ञानमानन्दरूपकम् । श्रीशानन्यार्हशेषत्वं स्वरूपं केवलं मम || इत्येवमनुसन्धानं स्वरूपं ज्ञानमीरितम् । अनन्यार्हं हि शेषत्वमवाच्यस्य श्रुतं पुरा ॥ Colophon : नारायणपदेनैष नमसा चार्थ उच्यते ॥ समन्वयाविरोधिभ्यां फलं तस्य च साधनम् । वदद्भिरंशैर्भाष्यस्य व्यज्यन्तेऽर्था अमी स्फुटम् ॥ इति वात्सल्यगुरुणा वरदार्येण वाग्मिना । रामानुजार्यस्वस्त्रीय पौत्रेणार्थाः प्रकाशिताः || इति सारार्थचतुष्ट (यं) सम्पूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 5063. सिद्धान्तरत्नावलिः. SIDDHANTARATNĀVALIḤ. Pages, 144. Lines, 27 on a page. Begins on fol. 14 of the MS. described under No. 4994. First Pariccheda complete. On the accepted conclusions of the Visiṣṭadvaita-Vedanta. By Venkaṭācārya, a disciple of Venkata-Desika and son of Tatācārya. Beginning : वज्रध्वजाङ्कुश (रथाङ्ग) सरोजमुख्यसाम्राज्यचिह्नलसिते निजहस्तपद्मे । अध्यक्षयन् जगत ईश्वरतामभीतिमुद्राश्विते दिशतु रङ्गपतिर्मुदं नः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy