SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TRE SANSKRIT MANUSCRIPTS. 3837 Beginning: सम्बोधनान्तपदप्रयोज्यविषयताव्यापकविषयताप्रयोजकत्वस्यैव युष्मच्छब्दे सम्बोधनान्तपदसमानार्थकत्वरूपत्वात् चैत्र त्वं पचसीत्यादौ चैत्र त्वत्पितेत्यादिसमासस्थले तत्त्वमसीत्यादौ च उक्तनियमनिर्वाहात् तत्प्र. योज्यविषयता(स)मनियतविषयताप्रयोजकत्वस्यैव तत्समानार्थकत्वरूपत्वे चैत्र त्वत्पितेत्यादिसमासस्थले तादृशनियमस्य व्यभिचारापत्तेः । End: वस्तुतो जलादिनिरूपिताधेयतया वह्वेस्सेककरणत्वे भानदशायां सेककरणत्वनिष्ठविषयतानिरूपितसांसर्गिकविषयताश्रयजलनिरूपिताधेयत्वीयप्रतियोगित्वानुयोगित्वान्यतरवत्त्वस्य वह्नौ बाधात्. No. 5062. सारार्थचतुष्टयम्. SĀRĀRTHACATUSTAYAM. Pages, 5. Lines, 6 on a page. Begins on fol, 102a of the MS. described under No. 4898. Complete. This is a work on Višiştādvaita-Vēdānta : by Varadārya, a nephew of Rāmānujārya. The subjects treated herein are 1. Svarūpajñāna. I 3. Sēşatvajñāna. 2. Virodhijinna. 4. Phalajñāna. Beginning: वरदाचार्यमुद्दिश्य विष्णुचित्तोऽब्रवीन्मतम् । प्राचामाचार्यवर्याणां यतीन्द्रपदसेविनाम् ।। उपदेशार्हतां यातास्तेषां धारकपोषकाः । अर्थास्सन्त्यष्ट(ध) भिन्ना हृदये चिन्तितास्सदा ॥ 337 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy