SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3840 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF तत्सूनुः पदवाक्यमानपदवीतत्त्वार्थ सर्वस्व वित् श्रीमद्वेङ्कटदेशिकात्त निगम श्रेणीशिखार्थस्थितिः । कुर्वे भागवताग्रगण्यहृदयालङ्कारसन्दायिनीं तत्कारुण्यबलेन वेङ्कटसुधीस्सिद्धान्तरत्नावळीम् ॥ इह खलु भगवान् बादरायणः परमकारुणिकः परमपुरुषार्थार्थिजनानुजिघृक्षया मानान्तरागोचरं वेदान्तैकवेद्यं परं ब्रह्म जन्माद्यस्य यत इति सूत्रेण यतो वा इमानीत्यादिश्रुत्यर्थाविष्करणमुखेन निर्धारयाञ्चकारजगत्कारणं ब्रह्मेति । Colophon: इति शठमर्पणकुलतिलकनिखिलवेदान्तविद्यानिषद्यायितहृदयकमलश्रीतात याचार्यनन्दनस्य हयवदनकरुणाकटाक्षवीक्षालब्धपदवाक्यप्रमाणखारस्य श्रीमन्निगमान्तगुरुचरणसरसीरुहचश्चरीकायमाणमानसस्य श्रीवेङ्कटदेशिक पादसेवासमधिगत श्रीमच्छारीरक मीमांसाभाष्यहृदयस्य वेङ्टाचार्यस्य कृतिषु सिद्धान्तरत्नावळयां प्रथमः परिच्छेदः ॥ See under the ne、t number for the end. No. 5064. सिद्धान्तरत्नावलिः. SIDDHANTARATNĀVALIH. Substance, palm-leaf. Size, 13 x 8 inches. Pages, 267. Lines, 24 on a page. Character, Telugu. Condition, good. Appearance, new. Second Paricchēda complete. Same work as the above. See under the previous number for the beginning. End: तस्मादेतादृश कुशकाशावलम्बनेन शिवपारम्ये रामायणस्य तात्पर्य - मस्तीति वर्न (र्ण) यितुमशक्यत्वात् पूर्वोदाहृतभूयस्तरवचनानुरोधात् भगव• For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy