________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
3834
A DESCRIPTIVE CATALOGUB or
End:
न च ब्रह्मखरूपमनादितस्संसाराविनाभूतं कस्यापि विरोधीति वक्तुं शक्यम् । अन्त्ये कथं चोद्यस्य परिहार इति यदुक्तं निवृत्तेरतिरिक्त भावविकारत्वान्न चिरनिवृत्तेऽपि घटे निवर्तत इति व्यवहारप्रसङ्ग इति तन्न; धात्वर्थविशिष्टे कर्तरि धात्वर्थरूपफलोपहिते व्यापारे वर्तमानत्वाद्यन्वयादिति ॥
इति सद्विद्याविजयेऽविद्यानिवृत्तिभङ्गः ॥ Colophon:
इति श्रीवाधूलकुलतिलकश्रीनिवासाचार्यपदसेवासमधिगतपरावरतत्त्वयाथात्म्येन तदेकदैवतेन तच्चरणपरिचरणपरायणेन तत्प्रसादलब्धमहा चार्यापरनामधेयेन रामानुजदासेन विरचिते वेदान्तविजये सद्विद्याविजयो नाम तृतीयः ॥
No. 5058. सद्विद्याविजयः. SADVIDYAVIJAYAH.
Substance, palm-leaf. Size, 18 x 14 inches. Pages, 140. Lines,
6 on a page. Character, Telugu. Condition, injured. Appearance, old. Complete. Same work as the above.
No. 5059. समासवादः.
SAMĀSAVĀDAH. Pages, 36. Lines, 7 on a page.
Begins on fol. 14 of the MS. described under No. 5000. Complete.
On the significance of the grammatical composition in the pompound word Brabmajijñāsā: by Anantārya of the Sēşāryavamsa.
For Private and Personal Use Only