SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. No. 5057. सहिद्याविजयः. Beginning: SADVIDYĀVIJAYAH. Substance, paper. Size, 10 x 8 inches. Pages, 206. on a page. Character, Dāvanagari. Condition, good. ance, new. Complete. अविद्याश्रयभङ्गः. अविद्यालक्षणभङ्गः. अविद्याप्रकाशभङ्गः. Acharya Shri Kailassagarsuri Gyanmandir This work denies and disproves the existence of an entity called Avidya: by Rāmānujadāsa alias Mahācārya. The subjects treated herein are--- अविद्यानिवर्तकभङ्गः. अविद्यानिवृत्तिभङ्गः. वाधूल श्रीनिवासार्यतनयं विनयाधिकम् । प्रज्ञानिधिं प्रपद्येऽहं श्रीनिवासमहागुरुम् ॥ वेद्यता [ब्रह्मविद्या] ब्रह्मविद्याभिर्हरेरिति निरूपितम् तेन तत्रैव जिज्ञासा सद्विद्या लक्ष्यशोधिनी ॥ 3835 For Private and Personal Use Only Lines, 16 Appear. उक्तं भगवतस्सर्वविद्याचेद्यत्वम् । अतस्स एव जिज्ञास्यः । जिज्ञास्यलक्षणमुक्तम् — यतो वा इमानीति । सत्र च जगत्कारणत्वं लक्षणमभिसंहितम् । तच्च सद्विद्यायां प्रतिपन्नम् । तत्र चोपोद्घातेन प्रथमखण्डेन पितापुत्राख्यायिकया प्रतिपिपादयिषितार्थोऽवतार्यते । अनन्तरं षडि खण्डैः प्रतिपिपादयिषितार्थः प्रतिपाद्यते । अनन्तरञ्च नवभिः स एवार्थः स्थाप्यते । केन सिद्धोऽयं विभागः ? उच्यते - सद्विद्यान्त इव सप्तमखण्डेऽपि तद्धास्य विजज्ञाविति विजज्ञाविति पित्रा पुत्रस्योत्पिपादयिषितं ज्ञानं सम्यगेव निर्वृत्तमिति यवगम्यते ।
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy