SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8832 A DESCRIPTIVE CATALOGUE OF No. 5056. संविदेकत्वानुमाननिरासवादार्थः. SAÚVIDĚKATVĀNUMĀNANIRĀSAVĀDĀRTHAĦ. Pages, 18. Lines, 7 on a page. Begins on fol. 16a of the MS. described under No. 4974. Complete. An unfavourable criticism of the logical reasoning adopted by the Advaitins to establish the oneness of the principle of consciousness. By Anantārya of Śēşar ya family. Beginning : श्रीमद्यादवशैलशृङ्गनिलयं नारायणं श्रीपतिं श्रीमन्तं यतिनां पतिं च निखिलश्रुत्यन्तमन्थाचलम् । वन्दित्वा विशदीकरोति कुतुकाच्छ्रीभाष्यलेशाशयं श्रुत्वानन्तसुधीर्गुरोर्वदनतश्शेषार्यवंशोद्भवः ॥ महासिद्धान्ते तावन्नानात्वनिरासकानुमानस्य प्रतिक्षेपकाणि श्रीभाष्याक्षराणि दृश्यन्ते । तद्व्याख्यानायेदमारभ्यते । अत्राद्वैतिनो वदन्तिपदार्थो द्विविधः-दृग् दृश्यश्चेति । End: एकस्या एव प्रकृतेरवस्थाभेदेन महदहङ्कारादिभेदस्य स्वाभाविकतावत् धर्मभूतज्ञानस्यापि अवस्थाभेदेन घटपटजानादिभेदस्य खाभाविकत्वोपपत्तेरिति ॥ Colophon: इति श्रीशेषकुलतिलकस्यानन्तार्यस्य कृतिषु संविदेकत्वानुमाननिरासवादः ॥ शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विज़म्भताम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy