SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 3895 Beginning: मुररिपुचरणसरोजे नत्वा स्तुत्वा च लक्ष्मणमुनीन्द्रम् । तनुते समासवादं विशदं कुतुकादनन्तार्यः ।। इह तावदाद्यसूत्रघटकीभूतस्य ब्रह्मजिज्ञासेतिसमासस्य प्रतिपाद्यार्थो विशदीक्रियते तत्र ब्रह्मजिज्ञासेति समासस्थले ब्रह्मपदस्य ब्रह्मविषयके लक्षणामभ्युपगम्य निर्वाह)पक्ष एकः, लक्षणाया अभावेऽपि लुप्तषष्ठीविभक्तिस्मरणमभ्युपगम्य, विषयविषयिभावस्य संसर्गतया भानमभ्युपेत्य, समासे शक्तिमभ्युपेत्य वा निर्वाहपक्षास्त्रयः । एतत्पक्षचतुष्टयमपि श्रुतप्रकाशि. कायां स्थितम् । तत्र कस्मिन्पक्षे भाष्यादिखारस्य, कस्मिंश्च पक्षे नेत्य यमंशो विवेचनीयः । . End: नन्वेवं ब्रह्मजिज्ञासेत्यादौ सनर्थप्रकारकधात्वर्थविशेष्यकबोधव्यवस्थापनमिच्छाया इष्यमाणप्रधानत्वादिति भाष्यस्य इष्यमाणधात्वर्थप्रधानकत्वात् धात्वर्थविशेष्यकत्वादित्यर्थकथनं च दर्पणकृतां विरुध्यत इति चेत् न; पूर्व सनर्थविशेष्यतापक्षं प्रतिपाद्य तदनन्तरं धात्वर्थविशेष्य. तापक्षस्य प्रतिपादनेन प्रथमकल्प एव तेषां निर्भराङ्गीकारादिति सर्वमवदातम् ।। शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् । No. 5060. सामानाधिकरण्यवादः. SĀMĀNĀDHIKARANYAVĀDA”. Substance, palm-leaf. Size, 151 x 1 inches. Pages, 72. Lines, 8 on a paga. Character, Grantha. Condition, slightly injured. Appearance, old. Begins on fol. la. The other work herein is Šāmānādbikaranyavadatippani 360. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy