SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 9828 Colophon: इति शरीरवादः ॥ शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादार्थोऽयं विजृम्भताम् ॥ No. 5046. शारीरकशास्त्रदीपिका. ŚĀRĪRAKAŚĀSTRADĪPIKĀ. Substance, paper. Size, 18 X 83 inches. Pages, 337. Lines, 27 on a page. Character, Telugu. Condition, good. Appearance, new. Begins in the 1st Adhyāya and breaks off in the 4th Pada of the 4th Adhyaya. An explanatory commentary on the important Vişayavākyas of the Brahmasūtras : by Rangarāmānujamuni. Beginning : अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रियम्(या)। अञ्जनाचलशृङ्गा(र)मञ्जलिमम गाहताम् ॥ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।। तस्मै स विद्वानुपहिता(सन्ना)य सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ (व्या) अस्मिन् वाक्ये परब्रह्मप्राप्तिसाधनज्ञानेच्छोः न्यायसिद्धानुवादेन गुरूपसदनं विधीयते । कर्मचितान् कर्मसञ्चितान् कर्मसम्पाद्यान् । लोकान् फलानि । परीक्ष्य मीमांसान्यायनिर्धार्य । बाह्मणः अधीतसाङ्गसशिरस्कवेदः । य इत्यध्याहार्यः । स इत्युत्तरत्र श्रवणात् । 336-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy