SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3824 A DESCRIPTIVE CATALOGUE OF Colophon: इति शारीरकशास्त्रदीपिकायां चतुर्थस्याध्यायस्य तृतीयः पादः ॥ End: एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यन्तीतिश्रुतिभ्यामाविप्कृतत्वात् । न विनश्यति न पश्यतीत्यर्थः । मुक्तस्य मनसैवैतान् कामान् पश्यन् रमत इति सार्वग्यस्य आविष्कृतत्वाच्च धर्मभूतज्ञानव्याप्ती न किञ्चिद्बाधकम्. ___No. 5047. शारीरकशास्त्रार्थसङ्ग्रहः. ŚĀRĪRAKAŚĀSTRĀRTHASANGRAĦAĦ. Substance, paper. Size, 12 x 9 inches. Pages, 210. Lines, 7 on a page. Character, Dēvanāgarī and Teluga. Condition, good. Appearance, new. Complete. A brief summary of Rāmānuja's commentary on the Brahmasūrras. Beginning: श्रीश्रीनिवासगुरुवर्यकटाक्षलब्धजन्मात्ममन्त्रनिगमान्तयुगार्थतत्त्वम् । रामानुजार्यकृपया परिदृद्धबोधं श्रीशैलशेषवरदार्यगुरुं प्रपद्ये ॥ ब्रह्मसूत्रविवेकार्थाः प्रवृत्ता भाष्यकृद्रिः । तत्र सूत्रक्रम()र्थादेस्सङ्ग्रहो लिख्यते मया ॥ अथातो ब्रह्मजिज्ञासा । अत्राथशब्द आनन्तर्ये भवति । अतश्शब्दो वृत्तस्य हेतुभावे । यदनन्तरमित्यपेक्षायां कर्मविचारानन्तरम् । अतः कर्मविचारस्य वृत्तत्वाद्धेतोः ब्रह्मजिज्ञासा क्रियत इत्यन्वयः । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्मण इति कर्मणि षष्ठी । कर्तृकर्मणोः कृतीति विशेषविधानात् । यद्यपि For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy