SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३822 A DESCRIPTIVE CATALOGUE OF End: वस्तुगत्या तादृशज्ञानविशेष्यं तु तज्जनकप्रमाणानुरोधेन प्रपश्चो वा बझ वा उभयदा(था)पि न किञ्चिद्वाधकमित्याशयः ; तद्वयतिरेकस्साध्यत इत्यत्रापि सामान्यत इत्यनुषज्यते । समान्यतस्तव्यतिरेकस्सामान्यस्सत्यमेदः । सत्य. No. 5045. शरीरवादः. SARIRAVĀDAH. Pages, 24. Lines, 7 on a page. Begins on fol. 19a of the MS. described under No. 5000. Complete. An unfavourable criticism of the theory of the Naiyāyika sohool that the soul booomes possessed of the perceptive faculty only when in association with the body; by Anantārya, of the Śõşārya family and a resident of Yadavādri. Beginning : श्रीकान्तकान्तपदपङ्कजसौरभश्रीपारीणचित्तनिभषट्चरणः प्रवीणः । श्रीलक्ष्मणार्यमभिवन्द्य शरीरवादं सारार्थसङ्गतमनन्तसुधीर्विधत्ते ।। इह तावच्छरीरशब्दप्रवृत्तिनिमित्तं विचार्यते --शरीरपदप्रवृत्तिनिमित्तभूतं शरीरत्वं हि न तावज्जातिः; तत्साधकप्रमाणाभावात् । न चेदं शरीरमिदं शरीरमित्यनुगतप्रतीतिरेव तत्साधिका, अनुगतप्रतीतेर्बाधकविरहे जातिसाधकत्वादिति वाच्यम् ; सिद्धान्तेऽनुगतप्रतीतेस्संस्थानविषयकत्वेन तदतिरिक्तजातिसाधकत्वासम्भवात् । End : नैयायिकादिनये उत्क्रान्त्यादिकाले शरीराभावेन निष्कामतीत्यादिना रथो मच्छतात्यादाविव क्रियाश्रयत्वस्यैव बोधावश्यकतया क्रियावत्त्वरूपहेतोरात्मनि सिद्धेरिति सूत्राघभिप्रायात् । अधिकमन्यत्र विवेचितम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy