SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3821 Beginning: दनमिति वाच्यम् । चोदनाद्यविशेषादित्यादिशब्दसंयोगरूपा चोदनाख्याविशेषादिपा]रापेक्षत्वादेकमिति साध्यानिर्देशश्च तन्नायोवजव(न्मायोपजन)नेन तत्साध्यलाभादेव । तथा गुणश्चापूर्वसंयोगे वाक्ययोस्समत्वादित्यधिकरणव्युत्पादितो गुणा दो. Colophon: इति शतदूषणीव्याख्यायां चतुर्थः ।। End: न चेत्कार्येषु भूतेषु वर्तमानो विधिः कथम् । कर्माद्युपाध्यभावेऽपि मुक्तादीनां प्रवर्तते ॥ इच्छासङ्कल्पदेहादिरीश्वरेच्छाविशेषतः । शे(खीये)च्छायास्तु वैषम्यं व्यु(व्य)ष्टौ(क)मविशेषतः ॥ समष्टौ गुणवैषम्यात् . . . . . . । No. 5044. शतदूषणीव्याख्या-सहस्रकिरणी. ŚATADÜŞAŅĪVYAKHYA : SAHASRAKIRANI. Substance, paper. Size, 12 x 93 inches. Pages, 181. Lines, 21 on a page. Character, Talugu. Condition, good. Appearance, new. Wants beginning A different commentary on the Satadūşaņī: by Śrīnivāsācārya. Beginning: तिरूपदोषतादवस्थ्यात् । एवं प्रातिभासिकत्वस्य ब्रह्मज्ञानेतरध्वा. (ज्ञा)नध्वंसप्रतियोगित्वरूपत्वे उत्तरज्ञाननाश्यपूर्वज्ञानतदभावव्यक्त्योस्त्वन्मतरीत्या स्वसमानाधिकरणस्वान्यूनसत्ताकपरस्परात्मकाभावप्रतियोगित्वज्ञानदशायां मिथ्यात्वव्यवहारानापत्तिः । 336 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy