SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3820 A DESCRIPTIVE CATALOGUE OF End: न च यथा सौम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात् इत्यनुषज्यते, तस्योपपादकं वाचारम्भणमितीति वाच्यम् ; अनुषङ्गस्यैव दोषत्वात् । अनुषङ्गेऽपि पिण्डमणिपदानन्वयाच्च नखनिकृन्तनेन कार्णायसमित्येतदत्यन्तासङ्गतम् । तस्माच्छूत्यैव सर्ववादिनो निरस्ताः ॥ श्रुत्यैवैवं समस्ताश्च निरस्ताः प्रतिवादिनः । तथैव हृदयं सम्यग्बोधिता मम देशिकाः ॥ एवं माध्वमते सूत्रव्याघातोऽपि स्पष्टः ।। Colophon: श्रीवाधूलकुलतिलकश्रीनिवासाचार्यपादसेवासमधिगतपरावरतत्त्वयाथा म्येन तदेकदैवतेन तच्चरणपरिचरणपरायणेन तत्प्रसादलब्धमहाचार्यापर नामधेयेन रामानुजदासेन विरचितायां शतदूषणीव्याख्यायां चण्डमारुताख्यायां ब्रह्मोपादानत्वान्यथानुपपत्तिभङ्गस्त्रिपञ्चाशस्कन्धः ॥ यापत्तिं विनेति । अनेन भगवत्प्रसादैकनिवर्त्यतया ज्ञाननिवर्त्यत्वाभावप्रतीतेर्जगदुपादानस्य मिथ्यात्वाभावसिद्ध्या वादार्थस्सङ्ग्रहीतः । मायां त्विति । प्रकृतिशब्दे जगदुपादानं निर्दिश्य तस्य मायाशब्देन मिथ्यात्वं विधीयत इति भावः. No. 5043. शतदूषणीव्याख्या-नृसिंहराजीया. SATADÜŞANIVYĀKHYĂ: NRSIMHARĀJIYĀ Substance, palm-leat. Size, 18} x It inches. Pages, 268. Lines, s on a page. Character, Telngu. Condition, good. Appearance, old. Bbangas 4 to 38. Some leaves are lost in the codex. A commentary on the Satadūşaņī: by Nrsimharâja. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy