SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3807 वेदान्तानां विजयमधुना देशिकानां प्रसादात् वेदान्तार्थान् विशदमधुना क्षालयित्वा हि सर्वान् । सद्भिायैर्विविधकुशलैप्ससूत्राधिरूढः वाधूलश्रीघनगुरुरसौ व्याकरोद्देशिकेन्द्रः ।। विजये निगमान्तानां शुभां मङ्गलदीपिकाम् । तनुते तत्प्रकाशाय सुदर्शनगुरुस्सुधीः ।। इह खलु वाधूलश्रीधनगुरुः . . . . . . वेदान्त. विजयाख्यप्रबन्धं प्रणिनाय । तत्र तदर्थानामतिविततगहनतया मन्दमतिदुरवबोधानां सकलविद्वज्जनसुखबोधाय तदर्थान् प्रधानप्रतिपाद्यान् (समय) वेदान्तविजयमङ्गलदीपिकाख्यप्रबन्धमुखेनोपन्यासः क्रियते । तत्र प्रथममन्येषां संशयादिनिवृत्तये । श्रवणादेविधेयत्वनिरासः क्रियतेऽधुना ॥ वेदान्तवाक्यविहितश्रवणादेर्न युक्तिमत् । विधेयत्वं परोक्तं तु सिद्धेनिविधानतः ॥ वेदान्ते तावत् द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादीनि दर्शनादीनां विधायकवाक्यानि श्रूयन्ते । तत्र किं सर्वाणि वाक्यानि विधायकानि? उत कानिचिद्वाक्यानि? इति विचार्यते । End : तस्मात् श्रीमन्नारायण एव सर्वस्मात्परः जगत्कारणभूतो मोक्ष . . . . जगच्छरीरः जगत्पतिश्चेति सिद्धान्तस्सुप्रतिष्ट(ठि)त इति ॥ 385-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy