SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8806 www.kobatirth.org इत्यादि बहु द्रष्टव्यम् || इति विजयोल्लासे सतां लक्षणम् || A DESCRIPTIVE CATALOGUE OF Complete. Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति वाधूलकुलतिलक श्रीनिवासाचार्यपादसेवासमधिगतपरावरतत्त्वयाथात्म्येन तदेकदैवतेन तच्चरणपरिचरणपरायणेन तत्प्रसादलब्धमहाचार्यापरनामधेयेन रामानुजदासेन विरचिते वेदान्तविजये विजयोल्लासः पश्चमः ॥ सम्पूर्णो वेदान्तविजयः || No. 5021. वेदान्तविजयव्याख्या - मङ्गलदीपिका. VEDANTAVIJAYAVYAKHYA: MANGALADIPIKĀ. Substance, paper. Size, 11 x 8 inches Pages, 225. Lines, 22 on a page. Character, Telugu. Condition, good. Appearance, new. A commentary on the Vedantavijaya of Mahācārya: by Sudarsanaguru. Beginning: महाचार्यदयापात्र मनीषाभूषमानसम् । सौदर्शनगुरुं वन्दे सौशील्यादिगुणोज्ज्वलम् ॥ भक्तापेक्षितसर्वकामफलदं सर्वापदां वारकं सत्सन्त्राणविभासिताब्जनयनं सम्फुल्लपद्माननम् । जानुद्वन्द्वसमुल्लसत्करयुगं व्यत्यस्तपादद्वयं जन्मस्थेमल पादिलीलघटिकाशैलादिनाथं भजे || श्रेयो देयान्ममाचार्यो विद्याविनयवारिधिः । परवादिमतध्वान्तदिवाकरमहागुरुः || For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy