SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3805 Contains the 5th Ullasa alone. A work on Visiştādvaita-Vēdānta pointing out Narāyaṇa to be the Supreme Rrahman: hy Rāmánujadāsa alias Mahăcărya, disciple of Śrīnivāsa of the Vadhūlavamsa. Beginning : इत्थं वेदान्ततात्पर्य देशिकानां प्रसादतः । वर्णितं मुनिमुख्यानां मतं तदनुकम्प्यताम् ।। तथापि(हि) तद्भावो(व) ग्राहिणीभिरते श्रुतिभिायबन्धुभिः । श्रुतीनां पुरुषे भावं निरणैषुस्समन्ततः ॥ ते मुनयः श्रुतीनां भावं विजयचतुष्टये प्रदर्शितैायैायान्तरसचिवैरुपोहलिताभिस्सर्वासां श्रुतीनां भगवति तात्पर्यबोधिकाभिश्श्रुतिमिनिरचिन्वन् । स्वर्णधर्मानुवाकस्तावदादित्यमण्डलसमुद्रान्तर्वर्तिपरत्वात् पूर्वोक्तविनियोगानुसार . . भगवत्परः । तत्रेदं श्रूयते-सर्वे वेदा यत्रैकं भवन्तीति । अत्र “रामसुग्रीवयोरैक्यं देव्येवं समजायत ।" इतिवत् एकशब्दस्सौहार्दपरः । अनेन वाक्येन पूर्वोत्तरभागात्मकस्य कुमस्यापि वेदस्य भगवत्येव परमतात्पर्यमिति स्पष्टमवगम्यते । End: श्रीभागवते "निन्दन्ति ये भगवतश्चरणारविन्दचिन्तावधूतसकलाशुभकल्मषौघान् । तेषां यशोधनसुखायुरपत्यबन्धुः। क्षेत्रादयः स्थिरतरा अपि यान्ति नाशम् ॥" इत्यादि ॥ श्रीप()श्चरात्रे “वासुदेवं तत्प्रपन्नं निन्दन्तं हि द्विजाधमम् । विवासयन् खरारोहं कृत्वा भूपो न पापभाक् ॥" 336 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy