SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3804 A DESCRIPTIVE CATALOGUE OF प्रसूतां समीक्ष्य ब्रह्मजिज्ञासोर्गुरूपसदननियमं विदधाति-परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थ स गुरुमेवाभिगच्छेदिति । End: इतरे पुनः प्रमाणशब्देन । ते हि शैलूषवद्वैदिकभूमिकां परिगृह्य वेदप्रामाण्यं वदन्त इव प्रविश्य वेदस्य व्यावहारिकार्थविषयत्वेनाप्रामाण्यापरपर्यायं प्रामाण्यमुक्त्वा कास्येन तथोक्तौ वैदिकैः बहिष्कारो भवितेति बुद्ध्या कस्यचित्तत्त्वावेदकत्वं वदन्त इव वैदिकगोष्ठीमध्यारूढस्यापि नत्त्ववेदकतया अभिमततत्त्वमस्यादेस्संसर्गबोधकत्वमप्यपहृत्य पदार्थस्यैव वाक्यार्थतां वदन्तः पौनरुक्तयप्रसङ्गेन तदपि त्याजयन्तो बोधकत्वमेव नास्ति, कुतः प्रामाण्यमिति व्यञ्जयन्ति । तत्र पूर्वनिरासः पूर्वकाण्डे वि. स्तृतोऽनुसन्धेयः ॥ इति प्रथमविजये ब्रह्मणः अवाच्यत्वभङ्गः ॥ इत्थं स्वानुचरैयार्निराकृत्य विरोधिनः । तद्विज्ञानश्रुतिस्सार्ध तैर्जयत्यक्षरादिभिः ॥ Colophon: इति श्रीवाधूलकुलतिलकश्रीनिवासाचार्यपादसेवासमधिगतपरावरतत्त्व. याथार्थ्ये (त्म्ये)न तदेकदैवतेन तच्चरणपरिचरणपरायणेन तत्प्रसादलब्धमहाचार्यापरनामधेयेन रामानुजदासेन विरचिते वेदान्तविजये गुरूपसत्तिवि. जयः प्रथमः ॥ श्रीमहाचार्यकृतः गुरूपसदनविजयस्सम्पूर्णः ॥ No. 5020. वेदान्तविजयः (विजयोल्लासः). VĒDĀNTAVIJAYAH (VIJAYOLLĀSAH). Pages, 168. Lines, 28 on a page. Begins on fol. la of the MS. described under No. 5009. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy