SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3803 No. 5019. वेदान्तविजयः (गुरूपसदनविजयः). VĒDÂNTAVIJAYAH (GURŪPASADANAVIJAYAĦ). Substance, paper. Size, 11 x 83 inches. Pages, 273. Lines, 21 on a page. Character, Grantha. Condition, good. Appearance, new. First Ullăsa complete. Deals with the manner in which a disciple desirous of knowing the Brahman should conduct himself towards his Guru. This is in fact a sub-division of the work called Vēdānta-vijaya which consists of 5 Ullāsas : by Rāmānujadāsa alias Mahācārya, a disciple of Śrīnivāyācārya of the Vadhūla-gotra. Beginning: वक्ताम्भोजान्मुरारेरुदयमधिगतां सम्यगद्वैतविद्या दिव्यां सिन्धुं ध्रुवाद्या इव परसरितं व्यस्तृणन्ये धरायाम् । व्यासो नाथो यतीन्द्रश्रुतिशिखरगुरू श्रीमहाचार्यवर्यो वाधूल श्रीनिवासो गुरुरिति महितांस्तानिमानाश्रयामः ।। त्रैविक्रमं दितिजनिर्जयमाप्तहर्षस्सूनुर्यदाम्बुजभुवः प्रथयाम्बभूव । सानन्दमौपनिषदं तदुदारभावप्रत्यर्थिनिर्जयमहं प्रथयामि तद्वत् ॥ त्रिविक्रमजयो यथा जलजजन्मनस्सूनुना जितं भगवता जगन्निखिलमित्यजोघुष्यत । तथोपनिषदामिदं कुमतिगर्वमर्मच्छिदा विनिर्जययशो रमानिधिसुतेन जोघुष्यते ।। परस्परनिरोधेन निरस्ताः प्रतिवादिनः । तेन वेदान्तसिद्धान्तस्सम्पन्नो निरुपद्रवः ॥ स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेरध्ययनगृहीताङ्गपरिकर्मितस्वाध्यायस्य समधिगतानन्तस्थिरफलकर्मब्रह्मावबोधस्य तत्प्रसूतवेदान्तार्थश्रवणाभिलाषस्य मीमांसितपूर्वभागस्य तत्सम्पादिताल्पास्थिरस्वर्गपश्वादिफलकाव. बोधस्य ब्रह्मजिज्ञासोत्पत्तिं पूर्वभागार्थनिर्णयसहितापरभागार्थापातप्रतीति For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy