SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3799 किमध्ययनविधिरर्थज्ञानपर्यवसाय्याहोस्विदक्षरराशिग्रहणमात्र पर्यवसायीति ? किं युक्तमर्थज्ञानमात्रपर्यवसायीति ? तथाहि अर्थावबोधमुद्दिश्य शब्दोच्चारणेन हि लोके वाक्यानां तात्पर्यमव - धार्य (म्); तन्निर्वाहार्थे मुख्यासम्भवे लक्षणादिकल्पना ; न तूच्चारणमात्रेण । अयं गौरश्वः पुरुषो हस्तीतिपदानामुच्चारणमात्रेण न लक्षणादि कल्प्यते । यदा तु विशिष्टार्थबोधमुद्दिश्य तेषामुच्चारणमिति तात्पर्यावगमः, तथै ( दै) व तन्निर्वाहार्थमयं गौर्बलीवर्दः, अश्वो वेगवान्, पुरुषो नियतचेष्टः, हस्तीति बलवानिति गवादिपदानामध्याहारलक्षणादि कदप्यते । End: THE SANSKRIT MANUSCRIPTS. Beginning : सच्छब्दप्रत्ययमात्रभाजः परस्य ब्रह्मणोऽपि हन्ताहमिमास्तिस्रो देवताः, अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि, बहु स्यां प्रजायेयेति, स ऐक्षत, लोकान्नु सृजा इति. No. 5011. वेदान्तदीपः. VÉDĀNTADÍPAH. Acharya Shri Kailassagarsuri Gyanmandir Pages, 188. Lines, 8 on a page. Begins on fol. 50a of the MS. described under No. 5003. Complete. A work explaining the main lessons taught in the Brahmasutras according to the Visiṣṭadvaita view of the Vedanta: by Rāmānujamuni. श्रियः कान्तोऽनन्तो वरगुणगणैकास्पदवपुहताशेषावद्यः परमखपरो (दो) वाङ्मनसयोः । अभूमिर्भूमिर्यो नतजनदृशामादिपुरुषो मनस्तत्पादाब्जे परिचरणयुक्तं भवतु मे ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy