SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8800 A DEBÒRIPTIVÈ CATALOGUE OF प्रणम्य शिरसाचार्यास्तदादिष्टेन वर्त्मना । ब्रह्मसूत्रपदान्तस्थवेदान्तार्थः प्रकाश्यते ॥ अत्रेयं वेदवेदा(न्त)प्रक्रिया अचिवस्तुनः खरूपतस्स्वभावतश्चात्यन्तविलक्षणस्तदात्मभूतश्चेतनः प्रत्यगात्मा तस्माद्बद्धान्मुक्तान्नित्याञ्च निखिलहेयप्रत्यनीकतया कल्याणैकतानतया च सर्वावस्थचिदचियापकतयाधारतया नियन्तृतया शेषितया चात्यन्तविलक्षणः परमात्मा । End: ___ यदि नियन्तृत्वं परस्यैव, एवं तर्हि स्वतन्त्रत्वेन मुक्तं परः कदाचित्पुनरावर्तयिष्यतीत्याशङ्कयाह - अनावृत्तिश्शब्दादनावृत्तिश्शब्दा(तू) । अस्य मुक्तस्यानावृत्तिः शब्दादवगम्यते । यथा-यतो वा इमानि भूतानि जायन्ते । सोऽकामयत । बहु स्यां प्रजायेयेति । यः पृथिव्या(वी)मन्तरो यमयति । य आत्मानमन्तरो यमयति इति शब्दात्परमपुरुषस्य स्रष्टुत्वं नियन्तृत्वं चावगम्यते, तथा एतेन प्रतिपद्यमाना इम मानवमावतै नार्वर्तन्ते । स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते । मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।। सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च ॥ इति शब्दादेवैनं कदाचिदपि नावर्तयतीत्यवगम्यते । सूत्रावृत्तिस्तु शास्त्रसमाप्तिं द्योतयतीति सर्व समञ्जसम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy