SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3798 A DESCRIPTIVE CATALOGUE OF वस्य वेदान्ताचार्यस्य कृतिषु वेदान्तकौस्तुभे उपबृंहणाधिकारस्तृतीयस्समाप्तः ॥ No. 5010. वेदान्तकौस्तुभः. VĒDĀNTAKAUSTUBHAĦ. Pages, 221. Lines, 28 on a page. Begins on fol. 250a of the MS, described under No. 5009. Incomplete. Similar to the above. By Śrīśaila-Rāghavācārya. Beginning : श्रीकामश्श्रितवत्सलस्सुरवरश्रेणीकिरीटस्फुरन्माणिक्यद्युतिरञ्जिताङ्घ्रियुगळव्याख्यातसर्वोन्नतिः । सौन्दर्यामृतवारिधिः शुभगुणस्तोमाभिरामः पुमान् श्रेयो मे वितनोतु गौतमसतीदाम्पत्यसन्धायकः ।। यतिपतिनिगमान्तगुरू प्रणम श्रुतिशिखरवर्तनी याभ्याम् । निष्कण्टकघण्टापथभावं गमिता सुखं ददात्यमृतम् ॥ श्रीमद्देङ्कटदेशिकमपरं यतिसार्वभौममिव मह्यम् । श्रुतिशिखररूपमर्थ प्रकाशयन्तं प्रकृष्टगुणमीडे || तिरुमलदेशिकमस्मत्तातं श्रीवेङ्कटार्यगुरुतनयम् । वेदान्तयुगळसन्त(त)तव्याख्याविख्यातवैभवं वन्दे ॥ मतिमथितनिगमजलधेलब्ध्वा वेदान्तकौस्तुभाख्यमणिम् । श्रीशैलराघवार्पितमनुगृह्णातु श्रिया समं शौरिः ॥ मीमांसाया विधिप्राप्तरागप्राप्तत्वसंशयम् । छेत्तुं विचारयामोऽद्य विधिमध्ययनान्वितम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy