SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3797 तानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्म इति श्रुतिं जन्माद्यस्य यत इति सूत्रेण व्याचख्यौ । एवं च श्रुतिसूत्राभ्यां जगजन्मादिकारणं यत्तद्ब्रह्मेति विज्ञातव्यमित्येतत्सर्वसंमतम् । तच्च जगज्जन्मादिकारणं किमित्यपेक्षायां तत्प्रापकवाक्यान्तरान्वेषणेन तन्निर्धारणीयम् । See under the next number for the end. No. 5009. वेदान्तकौस्तुभः. VEDANTAKAUSTU BHAH. Substance, paper. Size, 13 X 8 inches. Pages, 237. Lines, 28 on a page. Character, Telogo. Condition, good. Appearance, new. Begins on fol. 81a. The other works herein are Vedantavijaya la, Vēdāntakaustubha 250a. Adhikāras 1 to 3. The 2nd Adhikāra is incomplete (24 leaves are left unwritten). See under the previous number for the begioning. Same work as the above. End: तस्मात्तत्र प्रागुपदर्शितैः प्रबलैयायैरुदाहृतप्रबलानेकस्मृतीतिहासपुराणभगवच्छास्त्राद्युपबृंहणैश्च सर्वासामुपनिषदां नारायणपरभाव एव विश्रान्तेर्वज्रलेपायितत्वात् देवतान्तरपरभावो वैदिकैर्वहिप्कार्य इति सिद्धम् ॥ Colophon: इति श्रीवत्सकुलजलधिकौस्तुभवैदिकसार्वभौमवेदान्तदेशिकसम्प्रदाय. प्रवर्तकवेङ्कटदेशिकसुकृतपरिपाकसर्वतन्त्रस्वतन्त्रवेदान्ताचार्यानुजश्रीमदादि. वराहाचार्यतनयस्य तच्चरणारविन्दचञ्चरीकस्य तत्प्रसादलब्धब्रह्मविद्यावैशद्यस्य निजहृदयकमलविहरमाणश्रीरङ्गराजप्रेरितस्य कोनट्यम्बागर्भसम्भ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy