SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3796 A DESCRIPTIVE CATALOGUE OF No. 5008. वेदान्तकौस्तुभः. VĒDĀNTAKAUSTUBHAH. Substance, palm-leaf. Size, 201X18 inches. Pages, 188. Lines, 8 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. A work on Visişțădvaita-Vēdānta pointing out that all authoritative scriptural passages denote Nārāyaṇa as the Supreme Brabman: by Paravastu Védántācārya, son of Adivarāhācārya and brother of Vēdāntācārya of Śrīvatsa family. Beginning: प्रणामा मम गाहन्तां श्रीरङ्गगृहमेधिनम् । लक्ष्मीः प्रियतमा यस्य पुत्रा विधिशिवादयः ॥ अन्यत्रेश्वरताम्रान्ति वारयन्तमिवात्मनाम् । पाणिं श्रीरङ्गराजस्य स्मराम्यभयमुद्रितम् ॥ सत्तर्काद्रिप्रवरमथितादागमान्ताम्बुराशेर्जातः श्रीमान् प्रशमिततमाः कौस्तुभो वाङ्मयोऽयम् । जीयालक्ष्मीरमणहृदयं रञ्जयन्नायुगान्तं प्रीयन्तां मे यतिपतिमुखा देशिकाश्चास्मदीयाः ॥ इह खलु भगवान् श्रिय पतिः स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासङ्ख्येयकल्याणगुणगणः सर्वेश्वरः परमकारुणिकः अपारदुस्तरभवपयोधिनिममान् पुरुषानुद्दिधीर्घः अतिगहनगम्भीरवेदान्तबृन्दोपदर्शितपरतत्त्वपरमहितपरमपुरुषार्थगोचरविशदप्रतिपत्तिं प्रापय्य ताननुग्रहीतुकामः श्रीमतः पराशरात् कृष्णद्वैपायनरूपेणावतीर्य वेदोत्तंसेति. कर्तव्यताभूतं शारीरकशास्त्रं निबबन्ध । तत्र च मुमुक्षुभिज्ञेयस्य परस्य ब्रह्मणः लक्षणमुपदिशन्तीं यतो वा इमानि भूतानि जायन्ते, येन जा. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy