SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3779 इत्येवं केवलाद्वैतवादाद्रिकुलिशं कृतम् । श्रीश्रीनिवासदासेन लक्ष्मणार्याङ्ग्रिसेविना ।।. Colophon: इति श्रीम(न्ना रावणचरणनलिनद्विरेफाणां प्रतिवादीभकेसरिणां श्रीमढेङ्कटाचार्याणां चरणारविन्दमधुपेन श्रीनिवासदासेन कृतं वादाद्रिकुलिशं समाप्तम् ॥ No. 4992. वादित्रयखण्डनम. VĀDITRAYAKHANDANAM. Pages, 16. Lines, 7 on il page. Begins on fol. 7 of the MS. described under No. 4974. Completc. A work criticising unfavourably the Vedāntic views of Sankara, Bhaskara and Yādavaprakasa : by Vēdāntadéšika. Beginning: श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यों मे सन्निधत्तां सदा हृदि । प्रदिशतु परिहृतदोषं प्रज्ञानन्दादिगुणगणोपेतम् । कमलाभूषितवक्षः कल्याणं वश्चिरन्तनं धाम ।। परावरतत्त्वयाथात्म्यवेदनपूर्वकस्वाधिकारानुष्ठानपरिकरपरिकर्मिततैल - धारावदविच्छिन्नस्मृतिसन्तानरूपो विभूतिद्वयविशेषणावच्छिन्नमनवच्छिन्नानन्दरूपं परमात्मानं प्रापयतीति पराशरपाराशर्यशुकशौनकप्रभृतयो निर्धारयन्ति । अत्र केचित् अन्तिमयुगतत्त्वचिन्तकाश्शङ्करादयस्सर्वमप्यर्थजातमन्यथयन्ति---" निर्विशेषचिन्मात्रं ब्रह्मैव तत्त्वम् । तद्व्यतिरिक्तं सर्व मिथ्याभूतम्" इति । भास्करमतानुसारिणस्तु खस्मात्स्वभावतो वि. भक्ता विभक्तेनाचिद्रूपेणोपाधिना विभक्तरूपं ब्रह्मैव जीवभावमनुभवतीति देहोपाधिविलये जीवविलयात् स्वाभाविकेन ब्रह्मात्मनावतिष्ठते । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy