SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3780 A DESCRIPTIVE CATALOGUE OF यादवप्रकाशीयास्तु चिदचिदीश्वरात्मनावस्थितस्य तत्त्वत्रयस्य चिन्मात्रब्रह्मपरिणामरूपत्वात्सर्वात्मना सर्वमभिन्नं चिदचिदीश्वरात्मना भिद्यते । End: ततश्च निखिलजगदेककारणं निरस्तसमस्तविरोधगन्धमनालोचितविशेषाशेषलोकशरण्यमपगळितनिखिलसांसारिकसकलदुःखैर(कसम)धिगम्यचरणारविन्दं निरतिशयानन्दमरविन्दलोचनं परं ब्रह्म वेदान्ताः प्रतिपादयन्तीति वैदिकनाथशिखामणीनां वकुळाभरणनाथमुनियामुनरामानुजाचायाणामार्यजनसम्मतानां तन्मतानुसारिणां निखिलपाषण्डवैतण्डिकवेतण्डषण्डखण्डनप्रचण्डविक्रमाणां पुरुषसिंहानां सिद्धान्त इति सकलोपनिषइंहितमिदमनुसरन्तो विहरन्तस्सर्वत्र विजयध्वम् ॥ इत्थं त्रय्यन्तसिद्धान्तदुग्धसिन्धुसुधामिमाम् । मतिमन्थानमाविध्य ममन्थुर्महितौजसः । Colophon: इति कवितार्किकसिंहस्य कृतिषु वादित्रयखण्डनं समाप्तम् || No. 4993. वादित्रयखण्डनम्. VADITRAYAKHANDANAM. Substance, palm-leaf. Size, 16. X 1 inches. Pages, 140. Lines, 6 on a. page. Oharacter, Grantha. Condition, slightly injured. Appearance, old. Begins on fol. 78a. The other works herein are Visnupăramyastötra la, Alavandārstātra 2a, Stotrabhāşya 8a. Complete. Same work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy