SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3778 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF No. 4991. वादाद्रिकुलिशम्. VĀDĀDRIKULISAM. Substance, palm-leaf. Size, 163 x 14 inches. Pages, 24. Character, Grantha. Condition, injured. on a page. End: ance, new. Begins on fol. 23a. The other work herein is Siddhantasañigraha 15. Complete. Acharya Shri Kailassagarsuri Gyanmandir An unfavourable criticism of Advaita-Vedanta: by Srinivasadasa, a disciple of Venkatacarya. Beginning: कपर्दि मदकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य यहिणतन्त्रयन्त्रोदरम् । कुदृष्टिकुहनामुखे निपततः परब्रह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ श्री श्रीनिवासदासेन नत्वा वेङ्कटदेशिकम् । केवलाद्वैतशिखरिहादिनीयं विरच्यते ॥ ऋते ज्ञानान्न मुक्तिः स्यादित्येवं श्रूयते किल । तन्मोक्षसाधनं ज्ञानं कीदृशं तद्विचार्यते ॥ परमा (जीवात्मनोर्भेदज्ञानं मोक्षस्य साधनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये | ब्रह्मविदाप्नोति परं स खराडवतीति च । तमेवं विद्वानमृतः पृथगात्मानमित्यतः || तेनामृतत्वमेतीति चान्तेन ब्रह्मवित्तदा । इत्याद्याः श्रुतयो मानं भेदे जीवपरेशयोः || आविर्भावगुणस्त्वत्र ब्रह्मानुभवति स्वयम् । उत्तरावधिराहित्यज्ञानानन्दोदधिस्स्वराट् || Lines, 7 Appear For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy