SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3777 THE SANSKRIT MANUSCRIPTS. न्यायसिद्धाञ्जने सर्वमाचार्येण निरूपितम् । तत्रापि मन्यमानानां दुर्ग्रहत्वमियं कृतिः ॥ द्रव्याद्रव्यप्रभेदेन तत्त्वयाथात्म्यरूपणम् । परपक्षप्रतिक्षेपपूर्वकं क्रियतेऽधुना ॥ नन्वपवर्गसिद्धौ यदपेक्षितं तदेव विशदं तदर्थिभिज्ञातव्यम् । See under the next number for the end. No. 4990. रामानुजसिद्धान्तसङ्ग्रहः. RAMANUJASIDDHANTASANGRAHAR. Substances, palm-leaf. Size, 10 x 17 inches. Pages, 241. Lines, 8 on a page. Character, Grantha. Condition, good. Appearance, old. Incomplete. Samc work as the above. Sec under tho previous number for the begivning. End: आक्षेपस्यैवानुत्थितौ परिहारानुत्थानात् । अतो योऽस्ति, स सिद्धान्ता(द)तिरिच्यत इति पूर्वोक्तरीत्यैघार्थस्स्वीकरणीय इति सर्व रमणीयम् ॥ Colophon: इति श्रीवत्सकुलतिलक श्रीकृष्णसूरिचरणार(वि)न्दसेवासम्पादिताशेषविद्याविलासेन तत्पौत्रेण चण्डमारुतापरनामधेय श्रीवेङ्कटार्यतनूजेन श्रीनिवासराघवदासेन विरचिते श्रीरामानुजसिद्धान्तसङ्घहे अद्रव्यपरिच्छेदरसंपूर्णः ॥ श्रीरामानुजसिद्धान्तसङ्ग्रहस्साधुसंमतः । वात्स्यश्रीशैलदासेन समग्रं समलिख्यत ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy