SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3776 A DESCRIPTIVE CATALOGUE OF प्रमाणाभावात्, समयस्य निराकृतत्वाच्च त्रिविधमेव प्रमेयमिति निरव धम् ॥ Colophon: इति रामानुजसिद्धान्तसङ्ग्रहे प्रमेयपरिच्छेदः ॥ रामानुजार्यसिद्धान्तसङ्ग्रहोऽयं कृतो मया । शोधकाः क्षन्तुमर्हन्ति स्खलितं वीतमत्सराः ॥ No. 4989. रामानुजसिद्धान्तसङ्ग्रहः. RAMANUJASIDDHANTASANG RA HAH. Substance, palm-leaf. Size, 132x11 inches. Pages, 154. Lines, 8 on a page. Character, Grantha. Condition, good. Appearance, old. Incomplete. By Candamárutain Srinivasarágbava of Alaśūr. Similar to the above. Beginning: वरदं द्विरदादशिं . . प्रणतार्तिहरं हरिम् ॥ श्रीमानेव शरण्य इत्यनुपदं जोघुष्यतेऽनुश्रवस्मृत्याचार्यपरम्परोक्तिभिरथाप्येतढिम्ने स्वयम् । अङ्के पङ्कजवासिनी स्वसदृशीं बिभ्रज्जगद्रक्षणालङ्कर्माणविहारभेदरसिको जीयान्नृकण्ठीरवः ।। यहाग्झरीभिर्वादेऽदाच्छ्रीनिवासमहामुनिः । चण्डमारुतसंज्ञां हि यस्मै तं पितरं श्रये ।। श्रीवासराघवेणाद्य क्रियते विदुषां मुदे । रामानुजार्यसिद्धान्तसङ्ग्रहस्साधुसम्मतः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy