SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3775 End: ___अन्तर्यामिब्राह्मणेषु निखिलचेतनाचेतनानां भगवच्छरीरत्वप्रतिपादनेन देवो जातो मनुष्यो जात इत्यादौ शरीरवाचकशब्दानां शरीरिपर्यन्तत्वस्य च दर्शनेन शरीरभूतचेतनाचेतनवाचिशब्दानां शरीर(रि)भूतपरमात्मपर्यन्तत्वस्य युक्तत्वात् । अत एव प्रतर्दनविद्यादौ इन्द्रप्राणादिशब्दानां तच्छरीरपरमात्मपर्यन्तत्वमङ्गीकृत्य शरीरभूतेन्द्रादिद्वारा तद्धमत्वाष्ट्रवधादिरूपलि. No. 4988. रामानुजसिद्धान्तसङ्ग्रहः. RĀMÁNUJASIDDHANT. RAHAH. Pages, 41. Lines, 9 on a page. Begins on fol. 102a of the MS. described under No. 4905. Complete. A brief statement of the accepted conclusions of the Visistadvaita-Vēdānta as explained by Rāmánuja. Beginning: वाधूलवरदाचार्यवात्स्यश्रीनिधिदेशिकौ । संश्रये श्रीवराहं नश्श्रितकल्पकशाखिनम् ॥ रामानुजार्यसिद्धान्तसङ्ग्रहोऽयं प्रकाश्यते । तत्त्वबोधाय बालानां गुरूक्तेलेक्ष्यलक्षणैः ।। ब्रह्मविदामोति परं, ब्रह्म वेद ब्रह्मैव भवतीत्यादिभिब्रह्मज्ञानान्मोक्ष इति सिद्धम् । तादृशब्रह्मज्ञानं च प्रमाणाधीनमिति आदौ प्रमाणं निरूप्यते--प्रमितिः प्रमाकरणं च प्रमाणम् । तत्र यथावस्थितवस्तु. व्यवहारमात्रानुगुणं ज्ञानं प्रमितिः । End: ननु कथं प्रमेयत्रौवध्यानिरूपणम् ? सामान्यविशेषसमवायानां विद्यमानत्वादिति चेन्न ; संस्थानातिरिक्तजातेनिराकृतत्वात् , नित्यद्रव्याणामपि स्वसाधारणधर्मेनैव परस्परव्यावृत्त्युपपत्तौ तद्गतविशेषाख्यपदार्थान्तराङ्गीकारे 333-A For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy