________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8774
A DESCRIPTIVE CATALOGUE OF
No. 4986. यतीन्द्रमतदीपिका.
YATIND RA MATADIPIKA. Substance, palm-leaf. Size, 13 x 13 inches. Pages, 122. Lines, 4
on a page. Character, Kanarese. Condition, good. Appear. . ance, new. Complete. Same work as the above.
No. 4987. रामानुजसिद्धान्तविजयः.
RĀMĂNUJASIDDHANTA VIJAYAW. Substance, paper. Size, 12 x 92 inches. Pages, 349. Lines, 18
on a page. Character, l'elugu. Condition, good. Appearance, new.
Incomplete. Padas 3 and 4 of the first Adhyaya.
An interpretation of the Brahinasūtras so as to establish the superiority of the Rāmánuja-siddhānta over other systems of the Vedanta.
Beginning: ____ यस्मिन् द्यौरित्यादिनोक्तं धुभ्वाद्यायतनं किं रुद्रादिः उत परमात्मा वेति संशयः । पूर्वपक्षस्तु युभ्वाद्यायतनं रुद्रः प्रधानं वायुः जीवो वावलोकाधारः, प्राणानां ग्रन्थिरसि रुद्रः, भूतं च भव्यं च भविष्यच्चेत्याच. क्षते, आकाश एव तदोतं च प्रोतं च, वायुना वै गतौतमसूत्रेण(?) अयं च लोकः परश्य लोकः, सर्वाणि च भूतानि सन्द्रब्धादित्यादिसमाख्यानात् जायमानत्वरूपजीवलिङ्गाच्च । Colophon:
इति श्रीकाञ्चीवरवरमुनिविलिखित श्रीभगवद्रामानुजसिद्धान्तविजये प्रथमस्याध्यायस्य तृतीयः पादः ॥
For Private and Personal Use Only