SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3773 प्रसन्नस्स एवोपायः । अप्राकृतदेश(ह)विशिष्टस्स एव प्राप्य इति वेदान्तवाक्यैः प्रतिपादयतां व्यासबोधायनगुहदेवभारुचिब्रह्मानन्दिद्रविडाचार्यश्रीपराङ्कुशनाथयामुनयतीश्वरप्रभृतीनां मतानुसारेण बालबोधनार्थ वेदान्तानुसारिणी यतीन्द्रमतदीपिकाख्या शारीरकपरिभाषा महाचार्यकृपावलम्बिना मया यथामति सङ्ग्रहेण प्रकाश्यते ---- ___ सर्व पदार्थजातं प्रमाणप्रमेयभेदेन द्विधा भिन्नम् । प्रमाणानि त्रीण्येव । प्रमेयं द्विविधम्-द्रव्याद्रव्यभेदात् । द्रव्यं द्विविधम्-~~-जडमजडं चेति । जडं द्विविधम्-प्रकृतिः कालश्चेति । प्रकृतिश्चतुर्विंशात्मिका । कालस्तूपाधिभेदात्रिविधः । अजडं च द्विविधम् ---पराक् प्रत्यगिति । अजडं परागपि तथा । End: अतश्चिदचिद्विशिष्टो ब्रह्मशब्दवाच्यो विष्ण्वाख्यः परवासुदेवो नारायण एवैकं तत्त्वमिति विशिष्टाद्वैतवादिनां दर्शनमिति सिद्धम् ॥ इति विविधविचित्रं मानमेयप्रकाशं धनगुरुवरदानेनोक्तमादाय शास्त्रात् । यतिपतिमतदीपं वेदवेदान्तसारं न भवति मतिमान्यस्सत्कटाक्षैकलक्ष्यः ।। Colophon: इति श्रीवाधूलकुलतिलकश्रीमन्महाचार्यस्य प्रथमदासेन श्रीनिवासदासेन श्रीमद्वेकटगिरिनाथपदकमलसेवापरायणस्वामिपुष्करिणीगोविन्दार्यसूनुना विरचितायां यतीन्द्रमतदीपिकायामद्रव्यपरिच्छेदो नाम दशमोऽ. वतारः ।। स्वप्ने श्रीवेङ्कटेशस्य सन्निधौ कृपया स्वयम् । सश्रीगन्धाभयं हस्तं प्रादान्मम महागुरुः ।। 333 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy