SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3764 A DESCRIPTIVE CATALOGUE OF ईक्षत्यधिकृतावष्टौ तथानन्दमयेऽपि च । अन्तरादित्यधिकृतौ सूत्रद्वयमुदाहृतम् ।। End: ब्राह्मण जैमिनौ त्रीणि सङ्कल्पादौ द्विसूत्रकम् । सप्ताभावं बादरी तु जगद्यापारवर्जके ॥ षट्सूत्रमन्तिमे पादे तुरीयाध्याय उच्यते । रससङ्ख्याधिकरणो रेफसङ्ख्याकसूत्रकः ।। अध्यायचतुष्टयस्य सूत्राणि षट्चत्वारिंशदुत्तरशतानि, अधिकरणानि षट्पञ्चाशदुत्तरशतम् , पादाः षोडश . . . . . . . . चतुर्थस्य तृतीयपादस्य सूत्राणि १५, अधिकरणानि ५, चतुर्थपादस्य सूत्राणि २२, अधिकरणानि ६, चतुर्थाध्यायसूत्राणि ७६, अधिकरणानि ३३ ॥ No. 4978. ब्रह्माज्ञाननिरासः. BRAHMAJÑĀNANIRÁSAH. Pages, 14. Lines, 7 on a page. Begins on fol. 39a of the MS. described under No. 4939. Complete. A criticism of the view of the Advaita school that the universe comes into existence by the association of Avidyā or nescience with the Brahman. By Srinivasasudhi. Beginning: श्रीमत्कृष्णमहीमहेन्द्रसदसि श्रीदेशिकानुग्रहात् भट्टव्यम्बकपण्डितेन महता वादे समुज्जृम्भिते । ब्रह्माज्ञानमतव्युदासनिपुणाः स्वप्रोक्ततर्कच्छटाः सङ्ग्रहाति मुदे समस्तविदुषां श्रीश्रीनिवासः सुधीः । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy